Samkhya Karika 72

सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य।आख्यायिकाविरहिताः परवादविवर्जिताश्चाऽपि ॥ ७२॥

saptatyāṃ kila ye’rthāste’rthāḥ kṛtsnasya ṣaṣṭitantrasya ākhyāyikāvirahitāḥ paravādavivarjitāścā’pi॥ 72॥

saptatyāṃ=in the seventy (verses); kila=indeed; ye=those; arthāḥ=topics; te=those; arthāḥ=topics; kṛtsnasya=in totality; ṣaṣṭitantrasya=of the Shashti Tantra; Ākhyāyikā=stories; virahitāḥ=without; paravāda=refutation (of other doctrines); vivarjitāḥ=without; ca=and; api=too;

The topics discussed in the seventy verses are the same as those discussed in the . . . → Read More: Samkhya Karika 72

Samkhya Karika 71

शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः।सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१॥

śiṣyaparamparayāgatamīśvarakṛṣṇena caitadāryābhiḥ।saṅkṣiptamāryamatinā samyagvijñāya siddhāntam ॥ 71॥

Śiṣya=disciple; paramparayā=via a long tradition; āgatam=has been handed down; īśvarakṛṣṇena=by Ishwara Krishna; ca=and; etat=this; āryābhiḥ=in the meter called Aryā; saṅkṣiptam=condensed; āryamatinā=through sharp intellect; samyak=thoroughly; vijñāya=having understood; siddhāntam=the doctrine;

This doctrine, handed down via a long tradition of disciples to ishwara Krishna who, after . . . → Read More: Samkhya Karika 71

Samkhya Karika 70

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।आसुरिरपि पञ्चशिखाय तेन बहुधाकृतं तन्त्रम् ॥ ७०॥

etat pavitramagryaṃ munirāsuraye’nukampayā pradadau ।āsurirapi pañcaśikhāya tena bahudhākṛtaṃ tantram ॥ 70॥

Etat=this; pavitram=pure; agryaṃ=foremost; muniḥ=Sage (Kapila); āsuraye=for Asuri; anukampayā=out of compassion; pradadau=imparted; āsuriḥ=Asuri; api=too; pañcaśikhāya=to Panchshikā; tena=by him; bahudhākṛtaṃ=for many more; tantram=knowledge;

This knowledge which is foremost and pure was imparted by Sage Kapila . . . → Read More: Samkhya Karika 70

Samkhya Karika 69

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥

puruṣārthajñānamidaṁ guhyaṁ paramarṣiṇā samākhyātam ।sthityutpattipralayāścintyante yatra bhūtānām ॥ 69 ॥

Puruṣārtha=for the sake of Purusha; jñānam=knowledge; idaṁ=this; guhyaṁ=secret; parama=great; ṛṣiṇā=by the sage; samākhyātam=has been presented; sthiti=sustenance; utpatti=creation; pralayāḥ=dissolutions; cintyante=are considered; yatra=wherein; bhūtānām=of the beings

This deep, secret knowledge, intended for the liberation of Purusha, wherein . . . → Read More: Samkhya Karika 69

Samkhya Karika 68

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥

prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau ।aikāntikamātyantikamubhayaṁ kaivalyamāpnoti ॥ 68 ॥

prāpte=on attaining; śarīrabhede=on attaining separation from the body; caritārthatvāt=its purpose having been served; pradhāna=mūla Prakriti; vinivṛttau=having ceased to act; aikāntikam=absolute; ātyantikam=final; ubhayaṁ=both; kaivalyam=freedom; āpnoti=attains

When, in due course, Prakriti has ceased to act, Purusha, having attained separation . . . → Read More: Samkhya Karika 68

Samkhya Karika67

सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।तिष्ठति संस्कारवशाच्चक्रभ्रमणवद्धृतशरीरः ॥ ६७ ॥

samyagjñānādhigamāddharmādīnāmakāraṇaprāptau ।tiṣṭhati saṁskāravaśāccakrabhramaṇavaddhṛtaśarīraḥ ॥ 67 ॥

Samyak=perfect; jñāna=knowledge; samyagjñāna=knowledge of the Self; adhigamāt=on attainment of; dharmādīnām=of dharma (virtue) etc.; akāraṇa=not being the cause; prāptau=on attaining; tiṣṭhati=stays; saṁskāra=past impressions; vaśāt=due to; cakra=(potter’s ) wheel; bhramaṇavat=just like the spinning of; dhṛta=invested with; śarīraḥ=body

On the attainment of true knowledge, virtue and . . . → Read More: Samkhya Karika67

Samkhya Karika 66

रङ्गस्थ इत्युपेक्षक एको दृष्टाहमित्युपरमत्येका ।सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥

raṅgastha ityupekṣaka eko dṛṣṭāhamityuparamatyekā ।sati saṁyoge’pi tayoḥ prayojanaṁ nāsti sargasya ॥ 66 ॥

Raṅgastha=spectator at a stage play; iti=thus; upekṣakaḥ=indifferent; ekaḥ=one; dṛṣṭā=have been seen; aham=I; iti=thus; uparamati=ceases to act; ekā=one; sati=on being; saṁyoge=in close proximity; apāeven; tayoḥ=of the two; prayojanaṁ=purpose; na=not; asti=is; . . . → Read More: Samkhya Karika 66

Samkhya Karika 65

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५ ॥

tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām ।prakṛtiṁ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ ॥ 65 ॥

Tena=by this (knowledge of the elements); nivṛtta=ceased; prasavām=productive; arthavaśāt=on fulfilment of objective; sapta=seven; rūpaforms; vinivṛttām=free of; prakṛtiṁ=Prakriti; paśyati=observes; puruṣaḥ=Purusha; prekṣakavat=as a spectator; avasthitaḥ=situated; svasthaḥ=at ease

With this knowledge (of the tattvas), Purusha, as . . . → Read More: Samkhya Karika 65

Samkhya Karika 64

एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥

evaṁ tattvābhyāsānnāsmi na me nāhamityapariśeṣam ।aviparyayādviśuddhaṁ kevalamutpadyate jñānam ॥ 64 ॥

evaṁ=thus; tattva=elements (25 tattvas); abhyāsāt=through study, practice; nāsmi=I am not; na=not; me=mine; na=not; aham=I; iti=thus; apariśeṣam=decisively; aviparyayāt=undisputed; viśuddhaṁ=pure; kevalam=alone, free; utpadyate=is obtained; jñānam=ultimate knowledge;

Thus, through the study of the tattvas (25 principles), . . . → Read More: Samkhya Karika 64

Samkhya Karika 63

रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥

rūpaiḥ saptabhireva tu badhnātyātmānam ātmanā prakṛtiḥ ।saiva ca puruṣārthaṁ prati vimocayatyekarūpeṇa ॥ 63 ॥

Rūpaiḥ=by forms; saptabhiḥ=seven-fold; eva=alone; tu=indeed; badhnāti=binds; ātmānam=herself; ātmanā=by herself; prakṛtiḥ=Prakriti; sa=she; eva=alone; ca=and; puruṣārthaṁ=for the sake of Purusha; prati=towards; vimocayati=liberates; ekarūpeṇa=by means of one form

Prakriti binds herself . . . → Read More: Samkhya Karika 63