Samkhya Karika 62

तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥

tasmānna badhyate nāpi mucyate nāpi saṁsarati kaścit ।saṁsarati badhyate mucyate ca nānāśrayā prakṛtiḥ ॥ 62 ॥

Tasmāt=thus; na=not (neither); badhyate=bound; nāpi=nor; mucyate=released; nāpi=nor; saṁsarati=transmigrates; kaścit=someone; saṁsarati=transmigrates; badhyate=bound; mucyate=released; ca=and; nānā=multiple; āśrayā=support; prakṛtiḥ= Prakriti

Thus, Purusha is never bound, never . . . → Read More: Samkhya Karika 62

Samkhya Karika 61

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥

prakṛteḥ sukumārataraṁ na kiñcidastīti me matirbhavati ।yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya ॥ 61 ॥

prakṛteḥ=(compared to) Prakriti; sukumārataraṁ=more modest; na=not; kiñcit=anything; asti=is; iti=thus; me=my; matiḥ=opinion; bhavati=is; yā=who; dṛṣṭāsmī=I have been seen: iti=thus; punaḥ=again; na=not; darśanam=show (herself); upaiti=offers, presents; puruṣasya=to the Purusha

. . . → Read More: Samkhya Karika 61

Samkhya Karika 60

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥

nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṁsaḥ ।guṇavatyaguṇasya satastasyārthamapārthakaṁ carati ॥ 60 ॥

nānāvidhaiḥ=manifold; upāyaiḥ=means; upakāriṇi=generous; anupakāriṇaḥ=of the ungrateful; puṁsaḥ=Purusha; guṇava ti=endowed with the three gunas; aguṇasya=of the one without gunas; sataḥ=on being; tasya=his; artham=purpose; apārthakaṁ=without benefit (for herself); carati=pursues

Prakriti, generous by nature, endowed with the three gunas, works through multiple . . . → Read More: Samkhya Karika 60

Samkhya Karika 59

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt ।puruṣasya tathā”tmānaṁ prakāśya vinivartate prakṛtiḥ ॥ 59 ॥

Raṅgasya=stage performance; darśayitvā=having exhibited; nivartate=withdraws; nartakī=dancer (female); yathā=just as; nṛtyāt=from dancing; puruṣasya=of the Purusha; tathā=in the same manner; ātmānam=(her)self; prakāśya=having exhibited; vinivartate=ceases to function; prakṛtiḥ=Prakriti

Just as . . . → Read More: Samkhya Karika 59

Samkhya Karika 58

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥

autsukyanivṛttyarthaṁ yathā kriyāsu pravartate lokaḥ ।puruṣasya vimokṣārthaṁ pravartate tadvadavyaktam ॥ 58 ॥

Autsukya=desires; nivṛtti=fulfillment; arthaṁ=for the purpose of; yathā=just as; kriyāsu=in action; pravartate=are engaged in; lokaḥ=people; puruṣasya=of Purusha; vimokṣa=liberation; arthaṁ=for the purpose of; pravartate=engaged in; tadvat=in the same manner; avyaktam=unmanifest (Mūla Prakriti)

Just . . . → Read More: Samkhya Karika 58

Samkhya Karika 57

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥

vatsavivṛddhinimittaṁ kṣīrasya yathā pravṛttirajñasya ।puruṣavimokṣanimittaṁ tathā pravṛttiḥ pradhānasya ॥ 57 ॥

Vatsa=calf; vivṛddhi=growth, nourishment; nimittaṁ=for the sake of; kṣīrasya=of the milk; yathā=just as; pravṛttiḥ=flow, action; ajñasya=insentient; puruṣa=Purusha; vimokṣa=liberation; nimittaṁ=for the sake of; tathā=in the same manner; pravṛttiḥ=action; pradhānasya=of mūla prakriti

Just as the production . . . → Read More: Samkhya Karika 57

Samkhya Karika 56

इत्येष प्रकृतिकृतौ महदादिविशेषभूतपर्यन्तः ।प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥

ityeṣa prakṛtikṛtau mahadādiviśeṣabhūtaparyantaḥ ।pratipuruṣavimokṣārthaṁ svārtha iva parārtha ārambhaḥ ॥ 56 ॥

Ityeṣaḥ=iti+eṣaḥ= this (evolution – what has been described thus far); prakṛti=mūla prakriti; kṛtau=in the creation; mahat=buddhi; ādi=starting from; viśeṣa=specific; bhūta=gross elements; paryantaḥ=up to; prati=each; puruṣa=Purusha; vimokṣa=liberation; arthaṁ=purpose; svārthaḥ=own interest; iva=as if; parārtha=in the . . . → Read More: Samkhya Karika 56

Samkhya Karika 55

तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।लिङ्गस्याविनिवृत्तेः, तस्माद् दुःखं स्वभावेन ॥ ५५ ॥

tatra jarāmaraṇakṛtaṁ duḥkhaṁ prāpnoti cetanaḥ puruṣaḥ ।liṅgasyāvinivṛtteḥ, tasmād duḥkhaṁ svabhāvena ॥ 55 ॥

Tatra (there, in the three worlds mentioned in the previous sutra); jarā=old age; maraṇa=death; kṛtaṁ=caused by; duḥkhaṁ=suffering; prāpnoti=experiences; cetanaḥ=conscious; puruṣaḥ=Purusha; liṅgasya=of the subtle body; āvinivṛtteḥ=until deliverance (from the subtle . . . → Read More: Samkhya Karika 55

Samkhya Karika 54

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥

ūrdhvaṁ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ ।madhye rajoviśālo brahmādistambaparyantaḥ ॥ 54 ॥

ūrdhvaṁ=upper (worlds of Brahmā); sattva=sattva guna; viśālaḥ=prevalent; tamaḥ=tamas guna; viśālaḥ=prevalent; ca=and; mūlataḥ=lower, the nether (world); sargaḥ=creation; madhye=in the middle; rajaḥ=rajas guna; viśālaḥ=prevalent; brahmādi=beginning with Brahmā; stamba=blade of grass; paryantaḥ=up to

Sattva is predominant in the . . . → Read More: Samkhya Karika 54

Samkhya Karika 53

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।मानुषश्चैकविधः समासतोऽयं त्रिधा सर्गः ॥ ५३ ॥

aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati ।mānuṣaścaikavidhaḥ samāsato’yaṁ tridhā sargaḥ ॥ 53 ॥

Aṣṭa=eight; vikalpaḥ=varieties; daivaḥ=celestial; tairyak=belonging to animals (literally horizontal); yonaḥ=species; ca=and; pañcadhā=of five types; bhavati=is; mānuṣaḥ=of humans; ca=and; ekavidhaḥ=of one kind; samāsataḥ=in brief; ayaṁ=this; tridhā=of three kinds; sargaḥ=creation

The celestial creation is of eight . . . → Read More: Samkhya Karika 53