Samkhya Karika 52

न विना भावैर्लिङ्गं न लिङ्गेन भावनिर्वृत्तिः ।लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः ॥ ५२ ॥

na vinā bhāvairliṅgaṃ na liṅgena bhāvanirvṛttiḥ ।liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ ॥ 52 ॥

Na=not; vinā=without; bhāvaiḥ=dispositions; liṅgaṃ=subtle body; na=not; liṅgena bhāvanirvṛttiḥ=expression of the dispositions; liṅgākhyaḥ=known as linga (subtle); bhāvākhyaḥ=known as the subjective; tasmāt=therefore; dvividhaḥ=two-fold; pravartate=proceeds; sargaḥ=creation or evolution

Without the . . . → Read More: Samkhya Karika 52

Samkhya Karika 51

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥

ūhaḥ śabdo’dhyayanaṁ duḥkhavighātāstrayaḥ suhṛtprāptiḥ ।dānaṁ ca siddhayo’ṣṭau siddheḥ pūrvo’ṅkuśastrividhaḥ ॥ 51 ॥

ūhaḥ=reasoning; śabdaḥ=oral instruction; adhyayanaṁ=study; duḥkha=suffering; vighātāḥ=suppression; trayaḥ=three; suhṛtprāptiḥ=acquisition of friends (suhṛd); dānaṁ=charity or purity; ca=and; siddhayaḥ=siddhis (attainments); aṣṭau=eight; siddheḥ=of the attainment; pūrvaḥ=before; aṅkuśaḥ=obstacles; trividhaḥ=three-fold

The eight attainments are: reasoning, oral instruction, . . . → Read More: Samkhya Karika 51

Samkhya Karika 50

आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिहिताः ॥ ५० ॥

adhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ ।bāhyā viṣayoparamāt pañca, nava tuṣṭayo’bhihitāḥ ॥ 50 ॥

ādhyātmikāḥ=internal (related to self); catasraḥ=four; prakṛti=nature; yupādāna=material means; kāla=time; bhāgya=luck; ākhyāḥ=are known as; bāhyāḥ=external; viṣaya=objects; uparamāt=due to abstention; pañca=five; nava=nine; tuṣṭayaḥ=contentment; abhihitāḥ=are mentioned;

The nine types of contentment are:

4 internal – Nature, Material means, . . . → Read More: Samkhya Karika 50

Samkhya Karika 49

एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।सप्तदश वधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम् ॥ ४९ ॥

ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā ।saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām ॥ 49 ॥

Ekādaśa=eleven; indriya=organs; vadhāḥ=injuries or defects; saha=together with; buddhi=intellect; vadhaiḥ=through injuries; aśaktiḥ=incapacity; uddiṣṭā=are said to be; saptadaśa=seventeen; vadhāḥ=defects; buddheḥ=of the intellect; viparyayāt=caused by the opposite; tuṣṭi=contentment; siddhīnām=of attainments

Defects of the eleven organs, along with the . . . → Read More: Samkhya Karika 49

Samkhya Karika 48

भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः ।तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥ ४८ ॥

bhedastamaso’ṣṭavidho mohasya ca, daśavidho mahāmohaḥ ।tāmisro’ṣṭādaśadhā, tathā bhavatyandhatāmisraḥ ॥ 48 ॥

bhedaḥ=divisions; tamasaḥ=of darkness (ignorance); aṣṭavidhaḥ=eight-fold; mohasya=of delusion; ca=and; daśavidhaḥ=ten-fold; mahāmohaḥ=extreme delusion; tāmisraḥ=gloom; aṣṭādaśadhā=eighteen-fold;, tathā=so too; bhavati=is; andhatāmisraḥ=blinding gloom;

False knowledge or ignorance (darkness) is of eight kinds; so too is delusion; extreme delusion . . . → Read More: Samkhya Karika 48

Samkhya Karika 47

पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ ४७ ॥

pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt ।aṣṭāviṁśatibhedā tuṣṭirnavadhā’ṣṭadhā siddhiḥ ॥ 47 ॥

Pañca=five; viparyaya=ignorance; bhedāḥ=types of; bhavanti=are; aśaktiḥ=incapacity; ca=and; karaṇa=organs; vaikalyāt=due to impairment; aṣṭāviṁśati=twenty-eight; bhedā=types of; tuṣṭiḥ=contentment; navadhā=of nine types; aṣṭadhā=of eight types; siddhiḥ=attainment

There are five kinds of ignorance; twenty-eight kinds of incapacity caused by defects . . . → Read More: Samkhya Karika 47

Samkhya Karika 46

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।गुणवैषम्यविमर्द्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥

eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ ।guṇavaiṣamyavimarddena tasya bhedāstu pañcāśat ॥ 46 ॥

eṣaḥ=this; pratyaya=buddhi (intellect); sargaḥ=creation; viparyaya=ignorance; aśakti=weakness, infirmity; tuṣṭi=satisfaction, complacency; siddhi=attainment; ākhyaḥ=known as; guṇa=the three gunas; vaiṣamya=inequality; vimarddena=from (mutual) suppression; tasyaits; bhedāḥ=different forms; tu=indeed; pañcāśat=fifty

This (the group of sixteen – eight causes and eight effects . . . → Read More: Samkhya Karika 46

Samkhya Karika 45

वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्रागात् ।ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५ ॥

vairāgyāt prakṛtilayaḥ saṁsāro bhavati rājasādrāgāt ।aiśvaryādavighāto viparyayāt tadviparyāsaḥ ॥ 45 ॥

Vairāgyāt=from dispassion; prakṛtilayaḥ=absorption into Prakriti; saṁsārah=transmigration; bhavati=results; rājasāt=from rajas guna; rāgāt=from attachment; aiśvaryāt= from power; avighātaḥ=non-impediment; viparyayāt=from the opposite (weakness); tadviparyāsaḥ=contrary (impediment)

Dispassion results in absorption into Prakriti; from passion driven by Rajas . . . → Read More: Samkhya Karika 45

Samkhya Karika 44

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥

dharmeṇa gamanamūrdhvaṁ gamanamadhastād bhavatyadharmeṇa ।jñānena cāpavargo viparyayādiṣyate bandhaḥ ॥ 44 ॥

Dharmeṇa=through dharma (virtue); gamanam=movement; ūrdhvaṁ=upward; gamanam=movement; adhastāt=downward; bhavati=happens; adharmeṇa=through non-virtuous deeds; jñānena=by knowledge; ca=and; apavargaḥ=liberation; viparyayāt=from the reverse (of knowledge); iṣyate=attained (lit. desired); bandhaḥ=bondage

By virtue, one attains ascent to higher planes; by . . . → Read More: Samkhya Karika 44

Samkhya Karika 43

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः ।दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३ ॥

sāṁsiddhikāśca bhāvāḥ prākṛtikā vaikṛtikāśca dharmādyāḥ ।dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ ॥ 43 ॥

sāṁsiddhikāḥ=innate; ca=and; bhāvāḥ=dispositions; prākṛtikā=natural; vaikṛtikāḥ=acquired; ca=and; dharmādyāḥ=dharma (virtue) and the rest; dṛṣṭāḥ=observed; karaṇāśrayiṇaḥ=residing in the inner instrument (buddhi); kāryāśrayiṇaḥ=residing in the effect (body etc.); ca=and; kalalādyāḥ=embryo and the rest

The dispositions . . . → Read More: Samkhya Karika 43