Samkhya Karika 50

आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिहिताः ॥ ५० ॥

adhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ ।
bāhyā viṣayoparamāt pañca, nava tuṣṭayo’bhihitāḥ ॥ 50 ॥

ādhyātmikāḥ=internal (related to self); catasraḥ=four; prakṛti=nature; yupādāna=material means; kāla=time; bhāgya=luck; ākhyāḥ=are known as; bāhyāḥ=external; viṣaya=objects; uparamāt=due to abstention; pañca=five; nava=nine; tuṣṭayaḥ=contentment; abhihitāḥ=are mentioned;

The nine types of contentment are:

  • 4 internal – Nature, Material means, Time and Luck
  • 5 external – non-attachment to the five sense objects

Leave a Reply

You can use these HTML tags

<a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>