Samkhya Karika 32

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

karaṇaṁ trayodaśavidhaṁ tadāharaṇadhāraṇaprakāśakaram ।kāryaṁ ca tasya daśadhā”hāryaṁ dhāryaṁ prakāśyaṁ ca ॥ 32 ॥

karaṇaṁ=organs; trayodaśavidhaṁ=of thirteen kind; tat=that; āharaṇa=seize/grasp; dhāraṇa=holding; prakāśakaram=illuminating; kāryaṁ=the objects, functions; ca=and; tasya=its; daśadhā=tenfold; āhāryaṁ=seized; dhāryaṁ=held; prakāśyaṁ=illuminated; ca=and

The organs are of thirteen kinds; their functions are seizing, holding . . . → Read More: Samkhya Karika 32

Samkhya Karika 31

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।पुरुषार्था एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥

svāṁ svāṁ pratipadyante parasparākūtahetukāṁ vṛttim ।puruṣārthā eva heturna kenacitkāryate karaṇam ॥ 31 ॥

svāṁ svāṁ=their respective; pratipadyante=enter into; paraspara=mutual; ākūta=intention; hetukāṁ=for the purpose of; vṛttim=function; puruṣārthā=serving the goal of Purusha; eva=alone; hetuḥ=purpose; na=not; kenacit=by anyone; kāryate=made to act; karaṇam=organ

They (internal and . . . → Read More: Samkhya Karika 31

Samkhya Karika 30

युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥

yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā ।dṛṣṭe tathā’pyadṛṣṭe trayasya tatpūrvikā vṛttiḥ ॥ 30 ॥

Yugapat=simultaneous; catuṣṭayasya=of the four; tu=indeed; vṛttiḥ=functioning; kramaśaḥ=sequential; ca=and; tasya=its; nirdiṣṭā=is said to be; dṛṣṭe=as for perceptible objects; tathā=same; api=too; adṛṣṭe=with regard to unseen (belonging to past or . . . → Read More: Samkhya Karika 30

Samkhya Karika 29

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥

svālakṣaṇyaṁ vṛttistrayasya saiṣā bhavatyasāmānyā ।sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca ॥ 29 ॥

svālakṣaṇyaṁ=their own characteristics; vṛttiḥ=its respective function; trayasya=of the three (mind, ego, intellect); sā=that (vritti); eṣā=that (pointing to the same vritti); bhavati=is; asāmānyā=peculiar (to each); sāmānyā=common; karaṇa=of the instruments; vṛttiḥ=function; prāṇādyāḥ=prana etc.; vāyavaḥ=airs (pranas) . . . → Read More: Samkhya Karika 29

Samkhya Karika 28

शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥

śābdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ । vacanādānaviharaṇotsargānandāśca pañcānām ॥ 28 ॥

Śābdādiṣu=in respect of sound etc.; pañcānām=of the five sense organs; ālocana=observation; mātram=only; iṣyate=is considered; vṛttiḥ=function; vacana=speech; ādāna=grasping; viharaṇa=locomotion; utsarga=excretion; ānandāḥ=sexual enjoyment; ca=and; pañcānām=of the five

The function of the five organs of cognition in respect of sound . . . → Read More: Samkhya Karika 28

Samkhya Karika 27

उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधर्म्यात् ।गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

ubhayātmakamatra manaḥ saṁkalpakamindriyaṁ ca sādharmyāt ।guṇapariṇāmaviśeṣānnānātvaṁ bāhyabhedāśca ॥ 27 ॥

Ubhayātmakam=possessing the nature of both; atra=here (related to the sense organs); manaḥ=mind; saṁkalpakam=determinative, ponders over; indriyaṁ=sense organ; ca=and; sādharmyāt=because of common properties; guṇa=three gunas; pariṇāma=transformation; viśeṣāt=special; nānātvaṁ=variety; bāhyabhedāḥ=due to difference of external forms; ca=and

Of . . . → Read More: Samkhya Karika 27

Samkhya Karika 26

बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि ।वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥

buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanasparśanakāni ।vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ ॥ 26 ॥

Buddhi=intellect (for cognition); indriyāṇi=organs; cakṣuḥ=eyes for sight; śrotra=ears for hearing; ghrāṇa=nose for smell; rasana=tongue for taste; sparśanakāni=skin for touch; vāk=speech (tongue); pāṇi=hands; pāda=feet; pāyu=organs of excretion; upasthān=organs of procreation; karmendriyāṇi=organs of action; āhuḥ=are known as

Organs of cognition are eye, ear, . . . → Read More: Samkhya Karika 26

Samkhya Karika 25

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥ २५ ॥

sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt ।bhūtādestanmātraḥ sa tāmasaḥ, taijasādubhayam ॥ 25 ॥

sāttvikaḥ=dominated by sattva guna; ekādaśakaḥ=eleven-fold set; pravartate=proceeds; vaikṛtāt=from the Vaikrita (modified) form of; ahaṅkārāt=I-principle (ego); bhūtādeḥ=(proceed) from the Bhutadi form of ego; tanmātraḥ=five subtle elements; saḥ=that; tāmasaḥ=of the nature of guna tamas; taijasāt=from . . . → Read More: Samkhya Karika 25

Samkhya Karika 24

अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।एकादशकश्च गणस्तन्मात्रः पञ्चकश्चैव ॥ २४ ॥

abhimāno’haṅkārastasmāddvividhaḥ pravartate sargaḥ ।ekādaśakaśca gaṇastanmātraḥ pañcakaścaiva ॥ 24 ॥

abhimānaḥ=self-assertion; ahaṅkāraḥ=I-principle (egoism); tasmāt=from that; dvividhaḥ=two-fold; pravartate=proceeds; sargaḥ=creation; ekādaśakaḥ=eleven; ca=and; gaṇaḥ=group of; tanmātraḥ=prime subtle elements; pañcakaḥ=five; ca=and; eva=alone

Ahamkara (egoism) is self-assertion; from that proceeds a two-fold evolution – the set of eleven and the five-fold “tanmatras” . . . → Read More: Samkhya Karika 24

Samkhya Karika 23

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥

adhyavasāyo buddhirdharmo jñānaṁ virāga aiśvaryam ।sāttvikametadrūpaṁ tāmasamasmādviparyastam ॥ 23 ॥

adhyavasāyaḥ=ascertainment; buddhiḥ=intellect; dharmaḥ=virtue; jñānaṁ=wisdom; virāga=dispassion; aiśvaryam=lordliness; sāttvikam=when sattva guna dominates; etadrūpaṁ=is of the nature of; tāmasam=when tamas guna dominates; asmāt=from this; viparyastam=opposite

Buddhi is the determining principle. It is of the nature of virtue, knowledge, . . . → Read More: Samkhya Karika 23