Samkhya Karika 42

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।प्रकृतेर्विभुत्वयोगात् नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥

puruṣārthahetukamidaṁ nimittanaimittikaprasaṅgena ।prakṛtervibhutvayogāt naṭavadvyavatiṣṭhate liṅgam ॥ 42 ॥

Puruṣārthahetukam=to serve the purpose of Purusha; idaṁ=this (subtle body); nimitta=instrumental cause; naimittika=effects; prasaṅgena=association with; prakṛteḥ=of Prakriti; vibhutva=all-pervading or all-embracing power; yogāt= through conjunction; naṭavat=like an actor; vyavatiṣṭhate=in different roles; liṅgam=subtle body

This subtle body, to serve the purpose of . . . → Read More: Samkhya Karika 42

Samkhya Karika 41

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो यथा विना छाया ।तद्वद्विनाऽविशेषैः न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१॥

citraṁ yathāśrayamṛte sthāṇvādibhyo yathā vinā chāyā ।tadvadvinā’viśeṣaiḥ na tiṣṭhati nirāśrayaṁ liṅgam ॥ 41॥

citraṁ=painting; yathā=just as; āśrayam=support; ṛte=without; sthāṇu=tree/stake; ādibhyaḥ=etc.; yathā=just as; vinā=without; chāyā=shade; tadvaṭ=similarly; vinā=without; viśeṣaiḥ=specific objects; na=does not; tiṣṭhati=stays; nirāśrayaṁ=without support; liṅgam=subtle body

As a picture cannot stand without a . . . → Read More: Samkhya Karika 41

Samkhya Karika 40

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥

pūrvotpannamasaktaṁ niyataṁ mahadādisūkṣmaparyantam । saṁsarati nirupabhogaṁ bhāvairadhivāsitaṁ liṅgam ॥ 40 ॥

Pūrvotpannam=primordial; asaktaṁ=unconfined; niyataṁ=constant; mahat=buddhi (intellect); ādi=etc.; sūkṣma=subtle; paryantam=up to; saṁsarati=transmigrates; nirupabhogaṁ=incapable of experience; bhāvaiḥ=dispositions; adhivāsitaṁ=endowed with; liṅgam=subtle body

The subtle body, produced primordially, unconfined, eternal, composed of the elements beginning with Mahat (intellect) . . . → Read More: Samkhya Karika 40

Samkhya Karika 39

Kārikā 39

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥

sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ ।sūkṣmāsteṣāṁ niyatā mātāpitṛjā nivartante ॥ 39 ॥

sūkṣmāḥ=subtle; mātāpitṛjāḥ=born of father and mother; saha=along with; prabhūtaiḥ=gross elements; tridhā=three-fold; viśeṣāḥ=specific; syuḥ=are; sūkṣmāḥ=subtle; teṣāṁ=among them; niyatāḥ=ever-lasting; mātāpitṛjā=born of mother and father; nivartante=are perishable

Subtle elements, those . . . → Read More: Samkhya Karika 39

Samkhya Karika 38

तन्मात्राण्यविशेषाः तेभ्यो भूतानि पञ्च पञ्चभ्यः ।एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥

tanmātrāṇyaviśeṣāḥ tebhyo bhūtāni pañca pañcabhyaḥ ।ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca ॥ 38 ॥

Tanmātrāṇi=subtle elements; aviśeṣāḥ=indiscernible; tebhyaḥ=from these; bhūtāni=gross elements; pañca=five; pañcabhyaḥ=from the five; ete=these; smṛtā=known as; viśeṣāḥ=discernible; śāntāḥ=tranquil; ghorāḥ=turbulent; ca=and; mūḍhāḥ=deluded; ca=and

The five tanmatras (subtle elements) are known . . . → Read More: Samkhya Karika 38

Samkhya Karika 37

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥

sarvaṁ pratyupabhogaṁ yasmāt puruṣasya sādhayati buddhiḥ ।saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṁ sūkṣmam ॥ 37 ॥

sarvaṁ=all; pratyupabhogaṁ=with regard to life experience; yasmāt=because; puruṣasya=of the Purusha; sādhayati=accomplishes; buddhiḥ=intellect; sā=it (intellect); eva=alone; ca=and; viśinaṣṭi=discriminates; punaḥ=again; pradhāna=prakriti; puruṣa=purusha; antaraṁ=difference; sūkṣmam=subtle

Because the buddhi . . . → Read More: Samkhya Karika 37

Samkhya Karika 36

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥

ete pradīpakalpāḥ parasparavilakṣaṇāḥ=characteristically different from one another; guṇaviśeṣāḥ kṛtsnaṁ puruṣasyārthaṁ prakāśya buddhau prayacchanti ॥ 36 ॥

Ete=these; pradīpa=lamp; kalpāḥ=similar to; parasparavilakṣaṇā guṇaviśeṣāḥ=different modifications of the gunas; kṛtsnaṁ=all; puruṣasyārthaṁ=for the sake of purusha; prakāśya =having illuminated; buddhau=in the buddhi; prayacchanti=presents

These (the external organs, . . . → Read More: Samkhya Karika 36

Samkhya Karika 35

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥

sāntaḥkaraṇā buddhiḥ sarvaṁ viṣayamavagāhate yasmāt ।tasmāt trividhaṁ karaṇaṁ dvāri dvārāṇi śeṣāṇi ॥ 35 ॥

sāntaḥkaraṇāḥ=along with other internal organs; buddhiḥ=intellect; sarvaṁ=all; viṣayam=objects of perception; avagāhate=apprehends; yasmāt=because; tasmāt=therefor; trividhaṁ=three-fold; karaṇaṁ=instruments; dvāri=door-keepers; dvārāṇi=doors; śeṣāṇi=remaining

Since the intellect, along with the other internal organs . . . → Read More: Samkhya Karika 35

Samkhya Karika 34

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयिणी ।वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥

buddhīndriyāṇi teṣāṁ pañca viśeṣāviśeṣaviṣayiṇī ।vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi ॥ 34 ॥

Buddhīndriyāṇi=organs of sense perception; teṣāṁ=of these; pañca=five; viśeṣa=specific; aviśeṣā=non-specific; viṣayiṇī=its objects; vāk=speech; bhavati=is; śabda=sound; viṣayā=as its object; śeṣāṇi=the rest; tu=but; pañca=five; viṣayāṇi=as objects

Among these (organs), the five organs of perception . . . → Read More: Samkhya Karika 34

Samkhya Karika 33

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥

antaḥkaraṇaṁ trividhaṁ daśadhā bāhyaṁ trayasya viṣayākhyam ।sāmpratakālaṁ bāhyaṁ trikālamābhyantaraṁ karaṇam ॥ 33 ॥

antaḥkaraṇaṁ=inner instrument; trividhaṁ=three-fold; daśadhā=ten-fold; bāhyaṁ=external; trayasya=of the three; viṣayākhyam=known as objects (of the three); sāmpratakālaṁ=present time; bāhyaṁ=external; trikālam=operating in all three times; ābhyantaraṁ=internal; karaṇam=instrument

The inner instrument (the three . . . → Read More: Samkhya Karika 33